Declension table of ?chandiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativechandiṣyamāṇā chandiṣyamāṇe chandiṣyamāṇāḥ
Vocativechandiṣyamāṇe chandiṣyamāṇe chandiṣyamāṇāḥ
Accusativechandiṣyamāṇām chandiṣyamāṇe chandiṣyamāṇāḥ
Instrumentalchandiṣyamāṇayā chandiṣyamāṇābhyām chandiṣyamāṇābhiḥ
Dativechandiṣyamāṇāyai chandiṣyamāṇābhyām chandiṣyamāṇābhyaḥ
Ablativechandiṣyamāṇāyāḥ chandiṣyamāṇābhyām chandiṣyamāṇābhyaḥ
Genitivechandiṣyamāṇāyāḥ chandiṣyamāṇayoḥ chandiṣyamāṇānām
Locativechandiṣyamāṇāyām chandiṣyamāṇayoḥ chandiṣyamāṇāsu

Adverb -chandiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria