सुबन्तावली ?छन्दयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाछन्दयिष्यन्ती छन्दयिष्यन्त्यौ छन्दयिष्यन्त्यः
सम्बोधनम्छन्दयिष्यन्ति छन्दयिष्यन्त्यौ छन्दयिष्यन्त्यः
द्वितीयाछन्दयिष्यन्तीम् छन्दयिष्यन्त्यौ छन्दयिष्यन्तीः
तृतीयाछन्दयिष्यन्त्या छन्दयिष्यन्तीभ्याम् छन्दयिष्यन्तीभिः
चतुर्थीछन्दयिष्यन्त्यै छन्दयिष्यन्तीभ्याम् छन्दयिष्यन्तीभ्यः
पञ्चमीछन्दयिष्यन्त्याः छन्दयिष्यन्तीभ्याम् छन्दयिष्यन्तीभ्यः
षष्ठीछन्दयिष्यन्त्याः छन्दयिष्यन्त्योः छन्दयिष्यन्तीनाम्
सप्तमीछन्दयिष्यन्त्याम् छन्दयिष्यन्त्योः छन्दयिष्यन्तीषु

समास छन्दयिष्यन्ति छन्दयिष्यन्ती

अव्यय ॰छन्दयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria