Declension table of ?chandayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativechandayiṣyamāṇaḥ chandayiṣyamāṇau chandayiṣyamāṇāḥ
Vocativechandayiṣyamāṇa chandayiṣyamāṇau chandayiṣyamāṇāḥ
Accusativechandayiṣyamāṇam chandayiṣyamāṇau chandayiṣyamāṇān
Instrumentalchandayiṣyamāṇena chandayiṣyamāṇābhyām chandayiṣyamāṇaiḥ chandayiṣyamāṇebhiḥ
Dativechandayiṣyamāṇāya chandayiṣyamāṇābhyām chandayiṣyamāṇebhyaḥ
Ablativechandayiṣyamāṇāt chandayiṣyamāṇābhyām chandayiṣyamāṇebhyaḥ
Genitivechandayiṣyamāṇasya chandayiṣyamāṇayoḥ chandayiṣyamāṇānām
Locativechandayiṣyamāṇe chandayiṣyamāṇayoḥ chandayiṣyamāṇeṣu

Compound chandayiṣyamāṇa -

Adverb -chandayiṣyamāṇam -chandayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria