Declension table of ?chandayat

Deva

MasculineSingularDualPlural
Nominativechandayan chandayantau chandayantaḥ
Vocativechandayan chandayantau chandayantaḥ
Accusativechandayantam chandayantau chandayataḥ
Instrumentalchandayatā chandayadbhyām chandayadbhiḥ
Dativechandayate chandayadbhyām chandayadbhyaḥ
Ablativechandayataḥ chandayadbhyām chandayadbhyaḥ
Genitivechandayataḥ chandayatoḥ chandayatām
Locativechandayati chandayatoḥ chandayatsu

Compound chandayat -

Adverb -chandayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria