Declension table of ?chandamāna

Deva

MasculineSingularDualPlural
Nominativechandamānaḥ chandamānau chandamānāḥ
Vocativechandamāna chandamānau chandamānāḥ
Accusativechandamānam chandamānau chandamānān
Instrumentalchandamānena chandamānābhyām chandamānaiḥ chandamānebhiḥ
Dativechandamānāya chandamānābhyām chandamānebhyaḥ
Ablativechandamānāt chandamānābhyām chandamānebhyaḥ
Genitivechandamānasya chandamānayoḥ chandamānānām
Locativechandamāne chandamānayoḥ chandamāneṣu

Compound chandamāna -

Adverb -chandamānam -chandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria