सुबन्तावली ?छन्दकनिवर्तन

Roma

नपुंसकम्एकद्विबहु
प्रथमाछन्दकनिवर्तनम् छन्दकनिवर्तने छन्दकनिवर्तनानि
सम्बोधनम्छन्दकनिवर्तन छन्दकनिवर्तने छन्दकनिवर्तनानि
द्वितीयाछन्दकनिवर्तनम् छन्दकनिवर्तने छन्दकनिवर्तनानि
तृतीयाछन्दकनिवर्तनेन छन्दकनिवर्तनाभ्याम् छन्दकनिवर्तनैः
चतुर्थीछन्दकनिवर्तनाय छन्दकनिवर्तनाभ्याम् छन्दकनिवर्तनेभ्यः
पञ्चमीछन्दकनिवर्तनात् छन्दकनिवर्तनाभ्याम् छन्दकनिवर्तनेभ्यः
षष्ठीछन्दकनिवर्तनस्य छन्दकनिवर्तनयोः छन्दकनिवर्तनानाम्
सप्तमीछन्दकनिवर्तने छन्दकनिवर्तनयोः छन्दकनिवर्तनेषु

समास छन्दकनिवर्तन

अव्यय ॰छन्दकनिवर्तनम् ॰छन्दकनिवर्तनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria