सुबन्तावली ?छन्दानुवर्तिन्

Roma

पुमान्एकद्विबहु
प्रथमाछन्दानुवर्ती छन्दानुवर्तिनौ छन्दानुवर्तिनः
सम्बोधनम्छन्दानुवर्तिन् छन्दानुवर्तिनौ छन्दानुवर्तिनः
द्वितीयाछन्दानुवर्तिनम् छन्दानुवर्तिनौ छन्दानुवर्तिनः
तृतीयाछन्दानुवर्तिना छन्दानुवर्तिभ्याम् छन्दानुवर्तिभिः
चतुर्थीछन्दानुवर्तिने छन्दानुवर्तिभ्याम् छन्दानुवर्तिभ्यः
पञ्चमीछन्दानुवर्तिनः छन्दानुवर्तिभ्याम् छन्दानुवर्तिभ्यः
षष्ठीछन्दानुवर्तिनः छन्दानुवर्तिनोः छन्दानुवर्तिनाम्
सप्तमीछन्दानुवर्तिनि छन्दानुवर्तिनोः छन्दानुवर्तिषु

समास छन्दानुवर्ति

अव्यय ॰छन्दानुवर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria