सुबन्तावली ?छगण

Roma

पुमान्एकद्विबहु
प्रथमाछगणः छगणौ छगणाः
सम्बोधनम्छगण छगणौ छगणाः
द्वितीयाछगणम् छगणौ छगणान्
तृतीयाछगणेन छगणाभ्याम् छगणैः छगणेभिः
चतुर्थीछगणाय छगणाभ्याम् छगणेभ्यः
पञ्चमीछगणात् छगणाभ्याम् छगणेभ्यः
षष्ठीछगणस्य छगणयोः छगणानाम्
सप्तमीछगणे छगणयोः छगणेषु

समास छगण

अव्यय ॰छगणम् ॰छगणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria