सुबन्तावली ?छदपत्त्र

Roma

पुमान्एकद्विबहु
प्रथमाछदपत्त्रः छदपत्त्रौ छदपत्त्राः
सम्बोधनम्छदपत्त्र छदपत्त्रौ छदपत्त्राः
द्वितीयाछदपत्त्रम् छदपत्त्रौ छदपत्त्रान्
तृतीयाछदपत्त्रेण छदपत्त्राभ्याम् छदपत्त्रैः छदपत्त्रेभिः
चतुर्थीछदपत्त्राय छदपत्त्राभ्याम् छदपत्त्रेभ्यः
पञ्चमीछदपत्त्रात् छदपत्त्राभ्याम् छदपत्त्रेभ्यः
षष्ठीछदपत्त्रस्य छदपत्त्रयोः छदपत्त्राणाम्
सप्तमीछदपत्त्रे छदपत्त्रयोः छदपत्त्रेषु

समास छदपत्त्र

अव्यय ॰छदपत्त्रम् ॰छदपत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria