Declension table of ?chātavya

Deva

NeuterSingularDualPlural
Nominativechātavyam chātavye chātavyāni
Vocativechātavya chātavye chātavyāni
Accusativechātavyam chātavye chātavyāni
Instrumentalchātavyena chātavyābhyām chātavyaiḥ
Dativechātavyāya chātavyābhyām chātavyebhyaḥ
Ablativechātavyāt chātavyābhyām chātavyebhyaḥ
Genitivechātavyasya chātavyayoḥ chātavyānām
Locativechātavye chātavyayoḥ chātavyeṣu

Compound chātavya -

Adverb -chātavyam -chātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria