Declension table of ?chātavya

Deva

MasculineSingularDualPlural
Nominativechātavyaḥ chātavyau chātavyāḥ
Vocativechātavya chātavyau chātavyāḥ
Accusativechātavyam chātavyau chātavyān
Instrumentalchātavyena chātavyābhyām chātavyaiḥ chātavyebhiḥ
Dativechātavyāya chātavyābhyām chātavyebhyaḥ
Ablativechātavyāt chātavyābhyām chātavyebhyaḥ
Genitivechātavyasya chātavyayoḥ chātavyānām
Locativechātavye chātavyayoḥ chātavyeṣu

Compound chātavya -

Adverb -chātavyam -chātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria