Declension table of ?ceduṣī

Deva

FeminineSingularDualPlural
Nominativeceduṣī ceduṣyau ceduṣyaḥ
Vocativeceduṣi ceduṣyau ceduṣyaḥ
Accusativeceduṣīm ceduṣyau ceduṣīḥ
Instrumentalceduṣyā ceduṣībhyām ceduṣībhiḥ
Dativeceduṣyai ceduṣībhyām ceduṣībhyaḥ
Ablativeceduṣyāḥ ceduṣībhyām ceduṣībhyaḥ
Genitiveceduṣyāḥ ceduṣyoḥ ceduṣīṇām
Locativeceduṣyām ceduṣyoḥ ceduṣīṣu

Compound ceduṣi - ceduṣī -

Adverb -ceduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria