Declension table of ?cedivas

Deva

NeuterSingularDualPlural
Nominativecedivat ceduṣī cedivāṃsi
Vocativecedivat ceduṣī cedivāṃsi
Accusativecedivat ceduṣī cedivāṃsi
Instrumentalceduṣā cedivadbhyām cedivadbhiḥ
Dativeceduṣe cedivadbhyām cedivadbhyaḥ
Ablativeceduṣaḥ cedivadbhyām cedivadbhyaḥ
Genitiveceduṣaḥ ceduṣoḥ ceduṣām
Locativeceduṣi ceduṣoḥ cedivatsu

Compound cedivat -

Adverb -cedivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria