Declension table of ?cedāna

Deva

NeuterSingularDualPlural
Nominativecedānam cedāne cedānāni
Vocativecedāna cedāne cedānāni
Accusativecedānam cedāne cedānāni
Instrumentalcedānena cedānābhyām cedānaiḥ
Dativecedānāya cedānābhyām cedānebhyaḥ
Ablativecedānāt cedānābhyām cedānebhyaḥ
Genitivecedānasya cedānayoḥ cedānānām
Locativecedāne cedānayoḥ cedāneṣu

Compound cedāna -

Adverb -cedānam -cedānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria