Declension table of ?cedāna

Deva

MasculineSingularDualPlural
Nominativecedānaḥ cedānau cedānāḥ
Vocativecedāna cedānau cedānāḥ
Accusativecedānam cedānau cedānān
Instrumentalcedānena cedānābhyām cedānaiḥ cedānebhiḥ
Dativecedānāya cedānābhyām cedānebhyaḥ
Ablativecedānāt cedānābhyām cedānebhyaḥ
Genitivecedānasya cedānayoḥ cedānānām
Locativecedāne cedānayoḥ cedāneṣu

Compound cedāna -

Adverb -cedānam -cedānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria