Declension table of ?ceṣṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeceṣṭiṣyamāṇā ceṣṭiṣyamāṇe ceṣṭiṣyamāṇāḥ
Vocativeceṣṭiṣyamāṇe ceṣṭiṣyamāṇe ceṣṭiṣyamāṇāḥ
Accusativeceṣṭiṣyamāṇām ceṣṭiṣyamāṇe ceṣṭiṣyamāṇāḥ
Instrumentalceṣṭiṣyamāṇayā ceṣṭiṣyamāṇābhyām ceṣṭiṣyamāṇābhiḥ
Dativeceṣṭiṣyamāṇāyai ceṣṭiṣyamāṇābhyām ceṣṭiṣyamāṇābhyaḥ
Ablativeceṣṭiṣyamāṇāyāḥ ceṣṭiṣyamāṇābhyām ceṣṭiṣyamāṇābhyaḥ
Genitiveceṣṭiṣyamāṇāyāḥ ceṣṭiṣyamāṇayoḥ ceṣṭiṣyamāṇānām
Locativeceṣṭiṣyamāṇāyām ceṣṭiṣyamāṇayoḥ ceṣṭiṣyamāṇāsu

Adverb -ceṣṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria