Declension table of ?ceṣṭayitavya

Deva

MasculineSingularDualPlural
Nominativeceṣṭayitavyaḥ ceṣṭayitavyau ceṣṭayitavyāḥ
Vocativeceṣṭayitavya ceṣṭayitavyau ceṣṭayitavyāḥ
Accusativeceṣṭayitavyam ceṣṭayitavyau ceṣṭayitavyān
Instrumentalceṣṭayitavyena ceṣṭayitavyābhyām ceṣṭayitavyaiḥ ceṣṭayitavyebhiḥ
Dativeceṣṭayitavyāya ceṣṭayitavyābhyām ceṣṭayitavyebhyaḥ
Ablativeceṣṭayitavyāt ceṣṭayitavyābhyām ceṣṭayitavyebhyaḥ
Genitiveceṣṭayitavyasya ceṣṭayitavyayoḥ ceṣṭayitavyānām
Locativeceṣṭayitavye ceṣṭayitavyayoḥ ceṣṭayitavyeṣu

Compound ceṣṭayitavya -

Adverb -ceṣṭayitavyam -ceṣṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria