Declension table of ?ceṣṭanā

Deva

FeminineSingularDualPlural
Nominativeceṣṭanā ceṣṭane ceṣṭanāḥ
Vocativeceṣṭane ceṣṭane ceṣṭanāḥ
Accusativeceṣṭanām ceṣṭane ceṣṭanāḥ
Instrumentalceṣṭanayā ceṣṭanābhyām ceṣṭanābhiḥ
Dativeceṣṭanāyai ceṣṭanābhyām ceṣṭanābhyaḥ
Ablativeceṣṭanāyāḥ ceṣṭanābhyām ceṣṭanābhyaḥ
Genitiveceṣṭanāyāḥ ceṣṭanayoḥ ceṣṭanānām
Locativeceṣṭanāyām ceṣṭanayoḥ ceṣṭanāsu

Adverb -ceṣṭanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria