Declension table of ?cayayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecayayiṣyamāṇam cayayiṣyamāṇe cayayiṣyamāṇāni
Vocativecayayiṣyamāṇa cayayiṣyamāṇe cayayiṣyamāṇāni
Accusativecayayiṣyamāṇam cayayiṣyamāṇe cayayiṣyamāṇāni
Instrumentalcayayiṣyamāṇena cayayiṣyamāṇābhyām cayayiṣyamāṇaiḥ
Dativecayayiṣyamāṇāya cayayiṣyamāṇābhyām cayayiṣyamāṇebhyaḥ
Ablativecayayiṣyamāṇāt cayayiṣyamāṇābhyām cayayiṣyamāṇebhyaḥ
Genitivecayayiṣyamāṇasya cayayiṣyamāṇayoḥ cayayiṣyamāṇānām
Locativecayayiṣyamāṇe cayayiṣyamāṇayoḥ cayayiṣyamāṇeṣu

Compound cayayiṣyamāṇa -

Adverb -cayayiṣyamāṇam -cayayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria