सुबन्तावली ?चतुश्चत्वारिंशिन्

Roma

पुमान्एकद्विबहु
प्रथमाचतुश्चत्वारिंशी चतुश्चत्वारिंशिनौ चतुश्चत्वारिंशिनः
सम्बोधनम्चतुश्चत्वारिंशिन् चतुश्चत्वारिंशिनौ चतुश्चत्वारिंशिनः
द्वितीयाचतुश्चत्वारिंशिनम् चतुश्चत्वारिंशिनौ चतुश्चत्वारिंशिनः
तृतीयाचतुश्चत्वारिंशिना चतुश्चत्वारिंशिभ्याम् चतुश्चत्वारिंशिभिः
चतुर्थीचतुश्चत्वारिंशिने चतुश्चत्वारिंशिभ्याम् चतुश्चत्वारिंशिभ्यः
पञ्चमीचतुश्चत्वारिंशिनः चतुश्चत्वारिंशिभ्याम् चतुश्चत्वारिंशिभ्यः
षष्ठीचतुश्चत्वारिंशिनः चतुश्चत्वारिंशिनोः चतुश्चत्वारिंशिनाम्
सप्तमीचतुश्चत्वारिंशिनि चतुश्चत्वारिंशिनोः चतुश्चत्वारिंशिषु

समास चतुश्चत्वारिंशि

अव्यय ॰चतुश्चत्वारिंशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria