सुबन्तावली ?चतुर्व्यापिनी

Roma

स्त्रीएकद्विबहु
प्रथमाचतुर्व्यापिनी चतुर्व्यापिन्यौ चतुर्व्यापिन्यः
सम्बोधनम्चतुर्व्यापिनि चतुर्व्यापिन्यौ चतुर्व्यापिन्यः
द्वितीयाचतुर्व्यापिनीम् चतुर्व्यापिन्यौ चतुर्व्यापिनीः
तृतीयाचतुर्व्यापिन्या चतुर्व्यापिनीभ्याम् चतुर्व्यापिनीभिः
चतुर्थीचतुर्व्यापिन्यै चतुर्व्यापिनीभ्याम् चतुर्व्यापिनीभ्यः
पञ्चमीचतुर्व्यापिन्याः चतुर्व्यापिनीभ्याम् चतुर्व्यापिनीभ्यः
षष्ठीचतुर्व्यापिन्याः चतुर्व्यापिन्योः चतुर्व्यापिनीनाम्
सप्तमीचतुर्व्यापिन्याम् चतुर्व्यापिन्योः चतुर्व्यापिनीषु

समास चतुर्व्यापिनि चतुर्व्यापिनी

अव्यय ॰चतुर्व्यापिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria