सुबन्तावली ?चतुर्विंशतिक

Roma

पुमान्एकद्विबहु
प्रथमाचतुर्विंशतिकः चतुर्विंशतिकौ चतुर्विंशतिकाः
सम्बोधनम्चतुर्विंशतिक चतुर्विंशतिकौ चतुर्विंशतिकाः
द्वितीयाचतुर्विंशतिकम् चतुर्विंशतिकौ चतुर्विंशतिकान्
तृतीयाचतुर्विंशतिकेन चतुर्विंशतिकाभ्याम् चतुर्विंशतिकैः चतुर्विंशतिकेभिः
चतुर्थीचतुर्विंशतिकाय चतुर्विंशतिकाभ्याम् चतुर्विंशतिकेभ्यः
पञ्चमीचतुर्विंशतिकात् चतुर्विंशतिकाभ्याम् चतुर्विंशतिकेभ्यः
षष्ठीचतुर्विंशतिकस्य चतुर्विंशतिकयोः चतुर्विंशतिकानाम्
सप्तमीचतुर्विंशतिके चतुर्विंशतिकयोः चतुर्विंशतिकेषु

समास चतुर्विंशतिक

अव्यय ॰चतुर्विंशतिकम् ॰चतुर्विंशतिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria