सुबन्तावली ?चतुरोघोत्तीर्ण

Roma

पुमान्एकद्विबहु
प्रथमाचतुरोघोत्तीर्णः चतुरोघोत्तीर्णौ चतुरोघोत्तीर्णाः
सम्बोधनम्चतुरोघोत्तीर्ण चतुरोघोत्तीर्णौ चतुरोघोत्तीर्णाः
द्वितीयाचतुरोघोत्तीर्णम् चतुरोघोत्तीर्णौ चतुरोघोत्तीर्णान्
तृतीयाचतुरोघोत्तीर्णेन चतुरोघोत्तीर्णाभ्याम् चतुरोघोत्तीर्णैः चतुरोघोत्तीर्णेभिः
चतुर्थीचतुरोघोत्तीर्णाय चतुरोघोत्तीर्णाभ्याम् चतुरोघोत्तीर्णेभ्यः
पञ्चमीचतुरोघोत्तीर्णात् चतुरोघोत्तीर्णाभ्याम् चतुरोघोत्तीर्णेभ्यः
षष्ठीचतुरोघोत्तीर्णस्य चतुरोघोत्तीर्णयोः चतुरोघोत्तीर्णानाम्
सप्तमीचतुरोघोत्तीर्णे चतुरोघोत्तीर्णयोः चतुरोघोत्तीर्णेषु

समास चतुरोघोत्तीर्ण

अव्यय ॰चतुरोघोत्तीर्णम् ॰चतुरोघोत्तीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria