सुबन्तावली ?चतुर्द्वारमुख

Roma

पुमान्एकद्विबहु
प्रथमाचतुर्द्वारमुखः चतुर्द्वारमुखौ चतुर्द्वारमुखाः
सम्बोधनम्चतुर्द्वारमुख चतुर्द्वारमुखौ चतुर्द्वारमुखाः
द्वितीयाचतुर्द्वारमुखम् चतुर्द्वारमुखौ चतुर्द्वारमुखान्
तृतीयाचतुर्द्वारमुखेण चतुर्द्वारमुखाभ्याम् चतुर्द्वारमुखैः चतुर्द्वारमुखेभिः
चतुर्थीचतुर्द्वारमुखाय चतुर्द्वारमुखाभ्याम् चतुर्द्वारमुखेभ्यः
पञ्चमीचतुर्द्वारमुखात् चतुर्द्वारमुखाभ्याम् चतुर्द्वारमुखेभ्यः
षष्ठीचतुर्द्वारमुखस्य चतुर्द्वारमुखयोः चतुर्द्वारमुखाणाम्
सप्तमीचतुर्द्वारमुखे चतुर्द्वारमुखयोः चतुर्द्वारमुखेषु

समास चतुर्द्वारमुख

अव्यय ॰चतुर्द्वारमुखम् ॰चतुर्द्वारमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria