सुबन्तावली ?चतुर्धाशान्ति

Roma

स्त्रीएकद्विबहु
प्रथमाचतुर्धाशान्तिः चतुर्धाशान्ती चतुर्धाशान्तयः
सम्बोधनम्चतुर्धाशान्ते चतुर्धाशान्ती चतुर्धाशान्तयः
द्वितीयाचतुर्धाशान्तिम् चतुर्धाशान्ती चतुर्धाशान्तीः
तृतीयाचतुर्धाशान्त्या चतुर्धाशान्तिभ्याम् चतुर्धाशान्तिभिः
चतुर्थीचतुर्धाशान्त्यै चतुर्धाशान्तये चतुर्धाशान्तिभ्याम् चतुर्धाशान्तिभ्यः
पञ्चमीचतुर्धाशान्त्याः चतुर्धाशान्तेः चतुर्धाशान्तिभ्याम् चतुर्धाशान्तिभ्यः
षष्ठीचतुर्धाशान्त्याः चतुर्धाशान्तेः चतुर्धाशान्त्योः चतुर्धाशान्तीनाम्
सप्तमीचतुर्धाशान्त्याम् चतुर्धाशान्तौ चतुर्धाशान्त्योः चतुर्धाशान्तिषु

समास चतुर्धाशान्ति

अव्यय ॰चतुर्धाशान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria