सुबन्तावली ?चतुरशीतिसाहस्रा

Roma

स्त्रीएकद्विबहु
प्रथमाचतुरशीतिसाहस्रा चतुरशीतिसाहस्रे चतुरशीतिसाहस्राः
सम्बोधनम्चतुरशीतिसाहस्रे चतुरशीतिसाहस्रे चतुरशीतिसाहस्राः
द्वितीयाचतुरशीतिसाहस्राम् चतुरशीतिसाहस्रे चतुरशीतिसाहस्राः
तृतीयाचतुरशीतिसाहस्रया चतुरशीतिसाहस्राभ्याम् चतुरशीतिसाहस्राभिः
चतुर्थीचतुरशीतिसाहस्रायै चतुरशीतिसाहस्राभ्याम् चतुरशीतिसाहस्राभ्यः
पञ्चमीचतुरशीतिसाहस्रायाः चतुरशीतिसाहस्राभ्याम् चतुरशीतिसाहस्राभ्यः
षष्ठीचतुरशीतिसाहस्रायाः चतुरशीतिसाहस्रयोः चतुरशीतिसाहस्राणाम्
सप्तमीचतुरशीतिसाहस्रायाम् चतुरशीतिसाहस्रयोः चतुरशीतिसाहस्रासु

अव्यय ॰चतुरशीतिसाहस्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria