सुबन्तावली ?चतुरशीतिसाहस्र

Roma

पुमान्एकद्विबहु
प्रथमाचतुरशीतिसाहस्रः चतुरशीतिसाहस्रौ चतुरशीतिसाहस्राः
सम्बोधनम्चतुरशीतिसाहस्र चतुरशीतिसाहस्रौ चतुरशीतिसाहस्राः
द्वितीयाचतुरशीतिसाहस्रम् चतुरशीतिसाहस्रौ चतुरशीतिसाहस्रान्
तृतीयाचतुरशीतिसाहस्रेण चतुरशीतिसाहस्राभ्याम् चतुरशीतिसाहस्रैः चतुरशीतिसाहस्रेभिः
चतुर्थीचतुरशीतिसाहस्राय चतुरशीतिसाहस्राभ्याम् चतुरशीतिसाहस्रेभ्यः
पञ्चमीचतुरशीतिसाहस्रात् चतुरशीतिसाहस्राभ्याम् चतुरशीतिसाहस्रेभ्यः
षष्ठीचतुरशीतिसाहस्रस्य चतुरशीतिसाहस्रयोः चतुरशीतिसाहस्राणाम्
सप्तमीचतुरशीतिसाहस्रे चतुरशीतिसाहस्रयोः चतुरशीतिसाहस्रेषु

समास चतुरशीतिसाहस्र

अव्यय ॰चतुरशीतिसाहस्रम् ॰चतुरशीतिसाहस्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria