सुबन्तावली ?चतुष्पञ्चाशदधिकशता

Roma

स्त्रीएकद्विबहु
प्रथमाचतुष्पञ्चाशदधिकशता चतुष्पञ्चाशदधिकशते चतुष्पञ्चाशदधिकशताः
सम्बोधनम्चतुष्पञ्चाशदधिकशते चतुष्पञ्चाशदधिकशते चतुष्पञ्चाशदधिकशताः
द्वितीयाचतुष्पञ्चाशदधिकशताम् चतुष्पञ्चाशदधिकशते चतुष्पञ्चाशदधिकशताः
तृतीयाचतुष्पञ्चाशदधिकशतया चतुष्पञ्चाशदधिकशताभ्याम् चतुष्पञ्चाशदधिकशताभिः
चतुर्थीचतुष्पञ्चाशदधिकशतायै चतुष्पञ्चाशदधिकशताभ्याम् चतुष्पञ्चाशदधिकशताभ्यः
पञ्चमीचतुष्पञ्चाशदधिकशतायाः चतुष्पञ्चाशदधिकशताभ्याम् चतुष्पञ्चाशदधिकशताभ्यः
षष्ठीचतुष्पञ्चाशदधिकशतायाः चतुष्पञ्चाशदधिकशतयोः चतुष्पञ्चाशदधिकशतानाम्
सप्तमीचतुष्पञ्चाशदधिकशतायाम् चतुष्पञ्चाशदधिकशतयोः चतुष्पञ्चाशदधिकशतासु

अव्यय ॰चतुष्पञ्चाशदधिकशतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria