सुबन्तावली ?चतुष्पञ्चाशी

Roma

स्त्रीएकद्विबहु
प्रथमाचतुष्पञ्चाशी चतुष्पञ्चाश्यौ चतुष्पञ्चाश्यः
सम्बोधनम्चतुष्पञ्चाशि चतुष्पञ्चाश्यौ चतुष्पञ्चाश्यः
द्वितीयाचतुष्पञ्चाशीम् चतुष्पञ्चाश्यौ चतुष्पञ्चाशीः
तृतीयाचतुष्पञ्चाश्या चतुष्पञ्चाशीभ्याम् चतुष्पञ्चाशीभिः
चतुर्थीचतुष्पञ्चाश्यै चतुष्पञ्चाशीभ्याम् चतुष्पञ्चाशीभ्यः
पञ्चमीचतुष्पञ्चाश्याः चतुष्पञ्चाशीभ्याम् चतुष्पञ्चाशीभ्यः
षष्ठीचतुष्पञ्चाश्याः चतुष्पञ्चाश्योः चतुष्पञ्चाशीनाम्
सप्तमीचतुष्पञ्चाश्याम् चतुष्पञ्चाश्योः चतुष्पञ्चाशीषु

समास चतुष्पञ्चाशि चतुष्पञ्चाशी

अव्यय ॰चतुष्पञ्चाशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria