सुबन्तावली ?चतुष्किष्कु आ

Roma

स्त्रीएकद्विबहु
प्रथमाचतुष्किष्कु आ चतुष्किष्कु ए चतुष्किष्कु आः
सम्बोधनम्चतुष्किष्कु ए चतुष्किष्कु ए चतुष्किष्कु आः
द्वितीयाचतुष्किष्कु आम् चतुष्किष्कु ए चतुष्किष्कु आः
तृतीयाचतुष्किष्कु अया चतुष्किष्कु आभ्याम् चतुष्किष्कु आभिः
चतुर्थीचतुष्किष्कु आयै चतुष्किष्कु आभ्याम् चतुष्किष्कु आभ्यः
पञ्चमीचतुष्किष्कु आयाः चतुष्किष्कु आभ्याम् चतुष्किष्कु आभ्यः
षष्ठीचतुष्किष्कु आयाः चतुष्किष्कु अयोः चतुष्किष्कु आनाम्
सप्तमीचतुष्किष्कु आयाम् चतुष्किष्कु अयोः चतुष्किष्कु आसु

अव्यय ॰चतुष्किष्कु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria