Declension table of ?cartitavya

Deva

NeuterSingularDualPlural
Nominativecartitavyam cartitavye cartitavyāni
Vocativecartitavya cartitavye cartitavyāni
Accusativecartitavyam cartitavye cartitavyāni
Instrumentalcartitavyena cartitavyābhyām cartitavyaiḥ
Dativecartitavyāya cartitavyābhyām cartitavyebhyaḥ
Ablativecartitavyāt cartitavyābhyām cartitavyebhyaḥ
Genitivecartitavyasya cartitavyayoḥ cartitavyānām
Locativecartitavye cartitavyayoḥ cartitavyeṣu

Compound cartitavya -

Adverb -cartitavyam -cartitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria