Declension table of ?cartayitavya

Deva

MasculineSingularDualPlural
Nominativecartayitavyaḥ cartayitavyau cartayitavyāḥ
Vocativecartayitavya cartayitavyau cartayitavyāḥ
Accusativecartayitavyam cartayitavyau cartayitavyān
Instrumentalcartayitavyena cartayitavyābhyām cartayitavyaiḥ cartayitavyebhiḥ
Dativecartayitavyāya cartayitavyābhyām cartayitavyebhyaḥ
Ablativecartayitavyāt cartayitavyābhyām cartayitavyebhyaḥ
Genitivecartayitavyasya cartayitavyayoḥ cartayitavyānām
Locativecartayitavye cartayitavyayoḥ cartayitavyeṣu

Compound cartayitavya -

Adverb -cartayitavyam -cartayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria