Declension table of ?cartayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecartayiṣyamāṇam cartayiṣyamāṇe cartayiṣyamāṇāni
Vocativecartayiṣyamāṇa cartayiṣyamāṇe cartayiṣyamāṇāni
Accusativecartayiṣyamāṇam cartayiṣyamāṇe cartayiṣyamāṇāni
Instrumentalcartayiṣyamāṇena cartayiṣyamāṇābhyām cartayiṣyamāṇaiḥ
Dativecartayiṣyamāṇāya cartayiṣyamāṇābhyām cartayiṣyamāṇebhyaḥ
Ablativecartayiṣyamāṇāt cartayiṣyamāṇābhyām cartayiṣyamāṇebhyaḥ
Genitivecartayiṣyamāṇasya cartayiṣyamāṇayoḥ cartayiṣyamāṇānām
Locativecartayiṣyamāṇe cartayiṣyamāṇayoḥ cartayiṣyamāṇeṣu

Compound cartayiṣyamāṇa -

Adverb -cartayiṣyamāṇam -cartayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria