Declension table of ?cartayantī

Deva

FeminineSingularDualPlural
Nominativecartayantī cartayantyau cartayantyaḥ
Vocativecartayanti cartayantyau cartayantyaḥ
Accusativecartayantīm cartayantyau cartayantīḥ
Instrumentalcartayantyā cartayantībhyām cartayantībhiḥ
Dativecartayantyai cartayantībhyām cartayantībhyaḥ
Ablativecartayantyāḥ cartayantībhyām cartayantībhyaḥ
Genitivecartayantyāḥ cartayantyoḥ cartayantīnām
Locativecartayantyām cartayantyoḥ cartayantīṣu

Compound cartayanti - cartayantī -

Adverb -cartayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria