Declension table of ?carpitavatī

Deva

FeminineSingularDualPlural
Nominativecarpitavatī carpitavatyau carpitavatyaḥ
Vocativecarpitavati carpitavatyau carpitavatyaḥ
Accusativecarpitavatīm carpitavatyau carpitavatīḥ
Instrumentalcarpitavatyā carpitavatībhyām carpitavatībhiḥ
Dativecarpitavatyai carpitavatībhyām carpitavatībhyaḥ
Ablativecarpitavatyāḥ carpitavatībhyām carpitavatībhyaḥ
Genitivecarpitavatyāḥ carpitavatyoḥ carpitavatīnām
Locativecarpitavatyām carpitavatyoḥ carpitavatīṣu

Compound carpitavati - carpitavatī -

Adverb -carpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria