Declension table of ?carpitavat

Deva

NeuterSingularDualPlural
Nominativecarpitavat carpitavantī carpitavatī carpitavanti
Vocativecarpitavat carpitavantī carpitavatī carpitavanti
Accusativecarpitavat carpitavantī carpitavatī carpitavanti
Instrumentalcarpitavatā carpitavadbhyām carpitavadbhiḥ
Dativecarpitavate carpitavadbhyām carpitavadbhyaḥ
Ablativecarpitavataḥ carpitavadbhyām carpitavadbhyaḥ
Genitivecarpitavataḥ carpitavatoḥ carpitavatām
Locativecarpitavati carpitavatoḥ carpitavatsu

Adverb -carpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria