Declension table of ?carpitavat

Deva

MasculineSingularDualPlural
Nominativecarpitavān carpitavantau carpitavantaḥ
Vocativecarpitavan carpitavantau carpitavantaḥ
Accusativecarpitavantam carpitavantau carpitavataḥ
Instrumentalcarpitavatā carpitavadbhyām carpitavadbhiḥ
Dativecarpitavate carpitavadbhyām carpitavadbhyaḥ
Ablativecarpitavataḥ carpitavadbhyām carpitavadbhyaḥ
Genitivecarpitavataḥ carpitavatoḥ carpitavatām
Locativecarpitavati carpitavatoḥ carpitavatsu

Compound carpitavat -

Adverb -carpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria