Declension table of ?carpita

Deva

NeuterSingularDualPlural
Nominativecarpitam carpite carpitāni
Vocativecarpita carpite carpitāni
Accusativecarpitam carpite carpitāni
Instrumentalcarpitena carpitābhyām carpitaiḥ
Dativecarpitāya carpitābhyām carpitebhyaḥ
Ablativecarpitāt carpitābhyām carpitebhyaḥ
Genitivecarpitasya carpitayoḥ carpitānām
Locativecarpite carpitayoḥ carpiteṣu

Compound carpita -

Adverb -carpitam -carpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria