Declension table of ?carpita

Deva

MasculineSingularDualPlural
Nominativecarpitaḥ carpitau carpitāḥ
Vocativecarpita carpitau carpitāḥ
Accusativecarpitam carpitau carpitān
Instrumentalcarpitena carpitābhyām carpitaiḥ carpitebhiḥ
Dativecarpitāya carpitābhyām carpitebhyaḥ
Ablativecarpitāt carpitābhyām carpitebhyaḥ
Genitivecarpitasya carpitayoḥ carpitānām
Locativecarpite carpitayoḥ carpiteṣu

Compound carpita -

Adverb -carpitam -carpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria