Declension table of ?carpayamāṇa

Deva

NeuterSingularDualPlural
Nominativecarpayamāṇam carpayamāṇe carpayamāṇāni
Vocativecarpayamāṇa carpayamāṇe carpayamāṇāni
Accusativecarpayamāṇam carpayamāṇe carpayamāṇāni
Instrumentalcarpayamāṇena carpayamāṇābhyām carpayamāṇaiḥ
Dativecarpayamāṇāya carpayamāṇābhyām carpayamāṇebhyaḥ
Ablativecarpayamāṇāt carpayamāṇābhyām carpayamāṇebhyaḥ
Genitivecarpayamāṇasya carpayamāṇayoḥ carpayamāṇānām
Locativecarpayamāṇe carpayamāṇayoḥ carpayamāṇeṣu

Compound carpayamāṇa -

Adverb -carpayamāṇam -carpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria