Declension table of ?carbaṇīya

Deva

NeuterSingularDualPlural
Nominativecarbaṇīyam carbaṇīye carbaṇīyāni
Vocativecarbaṇīya carbaṇīye carbaṇīyāni
Accusativecarbaṇīyam carbaṇīye carbaṇīyāni
Instrumentalcarbaṇīyena carbaṇīyābhyām carbaṇīyaiḥ
Dativecarbaṇīyāya carbaṇīyābhyām carbaṇīyebhyaḥ
Ablativecarbaṇīyāt carbaṇīyābhyām carbaṇīyebhyaḥ
Genitivecarbaṇīyasya carbaṇīyayoḥ carbaṇīyānām
Locativecarbaṇīye carbaṇīyayoḥ carbaṇīyeṣu

Compound carbaṇīya -

Adverb -carbaṇīyam -carbaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria