सुबन्तावली ?चफट्टक

Roma

पुमान्एकद्विबहु
प्रथमाचफट्टकः चफट्टकौ चफट्टकाः
सम्बोधनम्चफट्टक चफट्टकौ चफट्टकाः
द्वितीयाचफट्टकम् चफट्टकौ चफट्टकान्
तृतीयाचफट्टकेन चफट्टकाभ्याम् चफट्टकैः चफट्टकेभिः
चतुर्थीचफट्टकाय चफट्टकाभ्याम् चफट्टकेभ्यः
पञ्चमीचफट्टकात् चफट्टकाभ्याम् चफट्टकेभ्यः
षष्ठीचफट्टकस्य चफट्टकयोः चफट्टकानाम्
सप्तमीचफट्टके चफट्टकयोः चफट्टकेषु

समास चफट्टक

अव्यय ॰चफट्टकम् ॰चफट्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria