Declension table of ?caniṣyantī

Deva

FeminineSingularDualPlural
Nominativecaniṣyantī caniṣyantyau caniṣyantyaḥ
Vocativecaniṣyanti caniṣyantyau caniṣyantyaḥ
Accusativecaniṣyantīm caniṣyantyau caniṣyantīḥ
Instrumentalcaniṣyantyā caniṣyantībhyām caniṣyantībhiḥ
Dativecaniṣyantyai caniṣyantībhyām caniṣyantībhyaḥ
Ablativecaniṣyantyāḥ caniṣyantībhyām caniṣyantībhyaḥ
Genitivecaniṣyantyāḥ caniṣyantyoḥ caniṣyantīnām
Locativecaniṣyantyām caniṣyantyoḥ caniṣyantīṣu

Compound caniṣyanti - caniṣyantī -

Adverb -caniṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria