सुबन्तावली ?चन्द्रोदयमकरध्वज

Roma

पुमान्एकद्विबहु
प्रथमाचन्द्रोदयमकरध्वजः चन्द्रोदयमकरध्वजौ चन्द्रोदयमकरध्वजाः
सम्बोधनम्चन्द्रोदयमकरध्वज चन्द्रोदयमकरध्वजौ चन्द्रोदयमकरध्वजाः
द्वितीयाचन्द्रोदयमकरध्वजम् चन्द्रोदयमकरध्वजौ चन्द्रोदयमकरध्वजान्
तृतीयाचन्द्रोदयमकरध्वजेन चन्द्रोदयमकरध्वजाभ्याम् चन्द्रोदयमकरध्वजैः चन्द्रोदयमकरध्वजेभिः
चतुर्थीचन्द्रोदयमकरध्वजाय चन्द्रोदयमकरध्वजाभ्याम् चन्द्रोदयमकरध्वजेभ्यः
पञ्चमीचन्द्रोदयमकरध्वजात् चन्द्रोदयमकरध्वजाभ्याम् चन्द्रोदयमकरध्वजेभ्यः
षष्ठीचन्द्रोदयमकरध्वजस्य चन्द्रोदयमकरध्वजयोः चन्द्रोदयमकरध्वजानाम्
सप्तमीचन्द्रोदयमकरध्वजे चन्द्रोदयमकरध्वजयोः चन्द्रोदयमकरध्वजेषु

समास चन्द्रोदयमकरध्वज

अव्यय ॰चन्द्रोदयमकरध्वजम् ॰चन्द्रोदयमकरध्वजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria