सुबन्तावली ?चन्द्रक्षान्त

Roma

पुमान्एकद्विबहु
प्रथमाचन्द्रक्षान्तः चन्द्रक्षान्तौ चन्द्रक्षान्ताः
सम्बोधनम्चन्द्रक्षान्त चन्द्रक्षान्तौ चन्द्रक्षान्ताः
द्वितीयाचन्द्रक्षान्तम् चन्द्रक्षान्तौ चन्द्रक्षान्तान्
तृतीयाचन्द्रक्षान्तेन चन्द्रक्षान्ताभ्याम् चन्द्रक्षान्तैः चन्द्रक्षान्तेभिः
चतुर्थीचन्द्रक्षान्ताय चन्द्रक्षान्ताभ्याम् चन्द्रक्षान्तेभ्यः
पञ्चमीचन्द्रक्षान्तात् चन्द्रक्षान्ताभ्याम् चन्द्रक्षान्तेभ्यः
षष्ठीचन्द्रक्षान्तस्य चन्द्रक्षान्तयोः चन्द्रक्षान्तानाम्
सप्तमीचन्द्रक्षान्ते चन्द्रक्षान्तयोः चन्द्रक्षान्तेषु

समास चन्द्रक्षान्त

अव्यय ॰चन्द्रक्षान्तम् ॰चन्द्रक्षान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria