Declension table of ?candita

Deva

NeuterSingularDualPlural
Nominativecanditam candite canditāni
Vocativecandita candite canditāni
Accusativecanditam candite canditāni
Instrumentalcanditena canditābhyām canditaiḥ
Dativecanditāya canditābhyām canditebhyaḥ
Ablativecanditāt canditābhyām canditebhyaḥ
Genitivecanditasya canditayoḥ canditānām
Locativecandite canditayoḥ canditeṣu

Compound candita -

Adverb -canditam -canditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria