Declension table of ?camyamāna

Deva

NeuterSingularDualPlural
Nominativecamyamānam camyamāne camyamānāni
Vocativecamyamāna camyamāne camyamānāni
Accusativecamyamānam camyamāne camyamānāni
Instrumentalcamyamānena camyamānābhyām camyamānaiḥ
Dativecamyamānāya camyamānābhyām camyamānebhyaḥ
Ablativecamyamānāt camyamānābhyām camyamānebhyaḥ
Genitivecamyamānasya camyamānayoḥ camyamānānām
Locativecamyamāne camyamānayoḥ camyamāneṣu

Compound camyamāna -

Adverb -camyamānam -camyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria