Declension table of ?campitavatī

Deva

FeminineSingularDualPlural
Nominativecampitavatī campitavatyau campitavatyaḥ
Vocativecampitavati campitavatyau campitavatyaḥ
Accusativecampitavatīm campitavatyau campitavatīḥ
Instrumentalcampitavatyā campitavatībhyām campitavatībhiḥ
Dativecampitavatyai campitavatībhyām campitavatībhyaḥ
Ablativecampitavatyāḥ campitavatībhyām campitavatībhyaḥ
Genitivecampitavatyāḥ campitavatyoḥ campitavatīnām
Locativecampitavatyām campitavatyoḥ campitavatīṣu

Compound campitavati - campitavatī -

Adverb -campitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria