Declension table of ?campitavat

Deva

MasculineSingularDualPlural
Nominativecampitavān campitavantau campitavantaḥ
Vocativecampitavan campitavantau campitavantaḥ
Accusativecampitavantam campitavantau campitavataḥ
Instrumentalcampitavatā campitavadbhyām campitavadbhiḥ
Dativecampitavate campitavadbhyām campitavadbhyaḥ
Ablativecampitavataḥ campitavadbhyām campitavadbhyaḥ
Genitivecampitavataḥ campitavatoḥ campitavatām
Locativecampitavati campitavatoḥ campitavatsu

Compound campitavat -

Adverb -campitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria