Declension table of ?campita

Deva

MasculineSingularDualPlural
Nominativecampitaḥ campitau campitāḥ
Vocativecampita campitau campitāḥ
Accusativecampitam campitau campitān
Instrumentalcampitena campitābhyām campitaiḥ campitebhiḥ
Dativecampitāya campitābhyām campitebhyaḥ
Ablativecampitāt campitābhyām campitebhyaḥ
Genitivecampitasya campitayoḥ campitānām
Locativecampite campitayoḥ campiteṣu

Compound campita -

Adverb -campitam -campitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria